巴汉辞典ba-han廖文灿

巴汉辞典ba-han廖文灿

ID:14958296

大小:622.00 KB

页数:158页

时间:2018-07-31

巴汉辞典ba-han廖文灿_第1页
巴汉辞典ba-han廖文灿_第2页
巴汉辞典ba-han廖文灿_第3页
巴汉辞典ba-han廖文灿_第4页
巴汉辞典ba-han廖文灿_第5页
资源描述:

《巴汉辞典ba-han廖文灿》由会员上传分享,免费在线阅读,更多相关内容在行业资料-天天文库

1、巴汉辞典编者:(斗六)廖文灿作者已译出:南传大般涅盘经、《中部》118经、《相应部》54相应巴汉辞典未定稿(编辑中)主要参考书:PTSPali-Englishdictionary、水野弘元:パリ语辞典---@表示未确定文法略符√动词词根abl.ablative从格acc.accusative受格adv.adverb副词aor.aorist过去式caus.causative业格d.dual双数dat.dative为格f.feminine阴性fr.from从fut.future未来式gen.genitive属格

2、ger.gerund连续体、绝对体、不变化分词grd.gerundive未来被动分词inst.instrumental具格imp.imperative命令式ind.indeclinable不变化词inf.infinitive不定词loc.locative处格m.masculine阳性nom.nominative主格n.neuter中性opt.optative愿望式pass.passive被动式perf.perfect完成式pl.plural复数(复=复数)pref.prefix接头词prep.preposi

3、tion介系词ppr.peresentparticiple现在分词pp.pastparticiple过去分词s.singular单数(单=单数)Sk.Savskrit梵文voc.vocative呼格1p.1.第一人称2p.2.第二人称3p.3.第三人称a-(an-beforevowels):pref.1.无2.不3.非4.未([a不]+[(pp.)])-a:(名词语基)(动词语根+atha>名词,巴利文法,pp.224)abala([a无]+[bala强力(a.)]):a.无强力abalassa([abal

4、a无强力]+[assa马]):无强力的马abbahati,abbuhati:拔除{ger.abbuyha;pp.abbūlha}abbana([a无]+[vana伤]):a.无伤abbata([a无]+[vata禁制]):I.n.无禁制II.a.无禁制abbha(n.),abbhā(f.):云abbhakkhāna:n.控告abbhantara:a.内部abbhaññamsu:复3aor.of[abhijānāti全面知]abbhaññāsi:单3aor.of[abhijānāti全面知]abbhā:f.=

5、[abbha(n.)云]abbhokāsa(abhi+avakāsa):m.露地abbhuggacchati:传出去{pp.abbhuggata}abbhujjalana([abhi全面]+[ud出]+[jalana燃],from[jval燃]):n.口吐出火abbhunnamati:涌出{ger.abbhunnamitvā}abbhuta(Sk.adbhuta):a.n.未曾有abbhutam:I.未曾有(中单主格)II.adv.未曾有!abbhutamvata([abbhutam未曾有!]+[vata确

6、实]):确实未曾有!abbuda:I.n.II.n.肿瘤III.n.垓(ㄍㄞ)(1垓=100兆)IV.n.垓(ㄍㄞ)[地狱]abbhuggacchati([abhi全面]+[ud出.上]+[gacchati去.落入]):传出去{单3aor.abbhuggacchi}abbuyha:ger.of[abbahati拔除],[abbuhati拔除]abhabba([a不]+[bhabba能够.可能]):a.1.不能够2.不可能abhava([a不]+[bhava变成]):不变成abhaya([a无]+[bhaya

7、恐惧]):a.n.无恐惧abhāsi:{[bhāsati说]之单3aor.}abhāvita([a未]+[bhāvita修习(pp.)]):pp.未修习abhi-:全面abhibhavati([abhi全面]+[bhavati变成]):克服abhibhāyatana:n.胜处abhibhū(

8、(pp.)]):pp.全面唱诵abhihāreti(caus.of[abhiharati拿来]):令人拿来{单3aor.abhihārayi}abhijjamāna(ppr.passiveof[a无]+[bhid迸裂],see[bhindati迸裂]):ppr.无被迸裂abhijānāti([abhi全面]+[jānāti知]):全面知(古译:证知){单1现在式abhijānāmi;单3aor.abbhaññās

当前文档最多预览五页,下载文档查看全文

此文档下载收益归作者所有

当前文档最多预览五页,下载文档查看全文
温馨提示:
1. 部分包含数学公式或PPT动画的文件,查看预览时可能会显示错乱或异常,文件下载后无此问题,请放心下载。
2. 本文档由用户上传,版权归属用户,天天文库负责整理代发布。如果您对本文档版权有争议请及时联系客服。
3. 下载前请仔细阅读文档内容,确认文档内容符合您的需求后进行下载,若出现内容与标题不符可向本站投诉处理。
4. 下载文档时可能由于网络波动等原因无法下载或下载错误,付费完成后未能成功下载的用户请联系客服处理。